A 840-21 Śyāmākavaca
Manuscript culture infobox
Filmed in: A 840/21
Title: Śyāmākavaca
Dimensions: 34.2 x 9.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6020
Remarks: as Bhairavatantra?; =A 986/44?
Reel No. A 840/21
Inventory No. 74722
Title Śyāmākavaca
Remarks according to the colophon, ascribed to Bhairavatantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.2 x 9.6 cm
Binding Hole(s)
Folios 14
Lines per Folio 6
Foliation figures in the left hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6020
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
kṛtanityakriyo japakartā || oṁ āsanamantrasya merupṛṣṭha ṛṣih sutalaṃ chandaḥ kūrmo devatā ʼsanopaveśane viniyogaḥ ||
oṁ pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā ||
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam ||
oṁ hrīṁ ādhāraśaktaye kamalāsanāya namaḥ || ity upaviśya || oṁ ātmatatvāya namaḥ || vidyātatvāya namaḥ || śivatatvāya namaḥ || ity ācamya || sarvatatvāya namaḥ || iti karau prakṣālayet || tato mūlamantreṇa prāṇāyāmatrayaṃ kuryāt || (fol. 1v1–6)
End
śiṣyebhyo bhaktiyuktebhyaś cānyathā mṛtyum āpnuyāt ||
sparddhām uddhūya kamalā vāgdevīmukhamandire || 34 ||
pautrāntaṃ sthairyyam āsthāya nivasaty eva niścitam ||
idaṃ kavacam ajñātvā yo ʼbhajet kālidakṣiṇām || 35 ||
śatalakṣaṃ prajaptvāpi tasya vidyā na sidhyati ||
saśastraghātam āpnoti so ʼcirān mṛtyum āpnuyāt || 36 || (fol. 13v1–*14r1)
Colophon
iti śrībhairavatantre bhairavabhairavīsamvāde śyāmākavacaṃ samāptam || (fol. 13v6–*14r1)
Microfilm Details
Reel No. A 840/21
Date of Filming none
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 10-04-2012
Bibliography