A 840-21 Śyāmākavaca

Manuscript culture infobox

Filmed in: A 840/21
Title: Śyāmākavaca
Dimensions: 34.2 x 9.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6020
Remarks: as Bhairavatantra?; =A 986/44?

Reel No. A 840/21

Inventory No. 74722

Title Śyāmākavaca

Remarks according to the colophon, ascribed to Bhairavatantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.2 x 9.6 cm

Binding Hole(s)

Folios 14

Lines per Folio 6

Foliation figures in the left hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6020

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


kṛtanityakriyo japakartā || oṁ āsanamantrasya merupṛṣṭha ṛṣih sutalaṃ chandaḥ kūrmo devatā ʼsanopaveśane viniyogaḥ ||


oṁ pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā ||

tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam ||


oṁ hrīṁ ādhāraśaktaye kamalāsanāya namaḥ || ity upaviśya || oṁ ātmatatvāya namaḥ || vidyātatvāya namaḥ || śivatatvāya namaḥ || ity ācamya || sarvatatvāya namaḥ || iti karau prakṣālayet || tato mūlamantreṇa prāṇāyāmatrayaṃ kuryāt || (fol. 1v1–6)


End

śiṣyebhyo bhaktiyuktebhyaś cānyathā mṛtyum āpnuyāt ||

sparddhām uddhūya kamalā vāgdevīmukhamandire || 34 ||


pautrāntaṃ sthairyyam āsthāya nivasaty eva niścitam ||

idaṃ kavacam ajñātvā yo ʼbhajet kālidakṣiṇām || 35 ||


śatalakṣaṃ prajaptvāpi tasya vidyā na sidhyati ||

saśastraghātam āpnoti so ʼcirān mṛtyum āpnuyāt || 36 || (fol. 13v1–*14r1)


Colophon

iti śrībhairavatantre bhairavabhairavīsamvāde śyāmākavacaṃ samāptam || (fol. 13v6–*14r1)

Microfilm Details

Reel No. A 840/21

Date of Filming none

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 10-04-2012

Bibliography